Declension table of ?upatapta

Deva

NeuterSingularDualPlural
Nominativeupataptam upatapte upataptāni
Vocativeupatapta upatapte upataptāni
Accusativeupataptam upatapte upataptāni
Instrumentalupataptena upataptābhyām upataptaiḥ
Dativeupataptāya upataptābhyām upataptebhyaḥ
Ablativeupataptāt upataptābhyām upataptebhyaḥ
Genitiveupataptasya upataptayoḥ upataptānām
Locativeupatapte upataptayoḥ upatapteṣu

Compound upatapta -

Adverb -upataptam -upataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria