Declension table of ?upatakṣa

Deva

MasculineSingularDualPlural
Nominativeupatakṣaḥ upatakṣau upatakṣāḥ
Vocativeupatakṣa upatakṣau upatakṣāḥ
Accusativeupatakṣam upatakṣau upatakṣān
Instrumentalupatakṣeṇa upatakṣābhyām upatakṣaiḥ upatakṣebhiḥ
Dativeupatakṣāya upatakṣābhyām upatakṣebhyaḥ
Ablativeupatakṣāt upatakṣābhyām upatakṣebhyaḥ
Genitiveupatakṣasya upatakṣayoḥ upatakṣāṇām
Locativeupatakṣe upatakṣayoḥ upatakṣeṣu

Compound upatakṣa -

Adverb -upatakṣam -upatakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria