Declension table of ?upatāraka

Deva

MasculineSingularDualPlural
Nominativeupatārakaḥ upatārakau upatārakāḥ
Vocativeupatāraka upatārakau upatārakāḥ
Accusativeupatārakam upatārakau upatārakān
Instrumentalupatārakeṇa upatārakābhyām upatārakaiḥ upatārakebhiḥ
Dativeupatārakāya upatārakābhyām upatārakebhyaḥ
Ablativeupatārakāt upatārakābhyām upatārakebhyaḥ
Genitiveupatārakasya upatārakayoḥ upatārakāṇām
Locativeupatārake upatārakayoḥ upatārakeṣu

Compound upatāraka -

Adverb -upatārakam -upatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria