Declension table of ?upatṛṇya

Deva

MasculineSingularDualPlural
Nominativeupatṛṇyaḥ upatṛṇyau upatṛṇyāḥ
Vocativeupatṛṇya upatṛṇyau upatṛṇyāḥ
Accusativeupatṛṇyam upatṛṇyau upatṛṇyān
Instrumentalupatṛṇyena upatṛṇyābhyām upatṛṇyaiḥ upatṛṇyebhiḥ
Dativeupatṛṇyāya upatṛṇyābhyām upatṛṇyebhyaḥ
Ablativeupatṛṇyāt upatṛṇyābhyām upatṛṇyebhyaḥ
Genitiveupatṛṇyasya upatṛṇyayoḥ upatṛṇyānām
Locativeupatṛṇye upatṛṇyayoḥ upatṛṇyeṣu

Compound upatṛṇya -

Adverb -upatṛṇyam -upatṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria