Declension table of ?upasvedana

Deva

NeuterSingularDualPlural
Nominativeupasvedanam upasvedane upasvedanāni
Vocativeupasvedana upasvedane upasvedanāni
Accusativeupasvedanam upasvedane upasvedanāni
Instrumentalupasvedanena upasvedanābhyām upasvedanaiḥ
Dativeupasvedanāya upasvedanābhyām upasvedanebhyaḥ
Ablativeupasvedanāt upasvedanābhyām upasvedanebhyaḥ
Genitiveupasvedanasya upasvedanayoḥ upasvedanānām
Locativeupasvedane upasvedanayoḥ upasvedaneṣu

Compound upasvedana -

Adverb -upasvedanam -upasvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria