Declension table of ?upasveda

Deva

MasculineSingularDualPlural
Nominativeupasvedaḥ upasvedau upasvedāḥ
Vocativeupasveda upasvedau upasvedāḥ
Accusativeupasvedam upasvedau upasvedān
Instrumentalupasvedena upasvedābhyām upasvedaiḥ upasvedebhiḥ
Dativeupasvedāya upasvedābhyām upasvedebhyaḥ
Ablativeupasvedāt upasvedābhyām upasvedebhyaḥ
Genitiveupasvedasya upasvedayoḥ upasvedānām
Locativeupasvede upasvedayoḥ upasvedeṣu

Compound upasveda -

Adverb -upasvedam -upasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria