Declension table of ?upasvatva

Deva

NeuterSingularDualPlural
Nominativeupasvatvam upasvatve upasvatvāni
Vocativeupasvatva upasvatve upasvatvāni
Accusativeupasvatvam upasvatve upasvatvāni
Instrumentalupasvatvena upasvatvābhyām upasvatvaiḥ
Dativeupasvatvāya upasvatvābhyām upasvatvebhyaḥ
Ablativeupasvatvāt upasvatvābhyām upasvatvebhyaḥ
Genitiveupasvatvasya upasvatvayoḥ upasvatvānām
Locativeupasvatve upasvatvayoḥ upasvatveṣu

Compound upasvatva -

Adverb -upasvatvam -upasvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria