Declension table of ?upasvāvat

Deva

MasculineSingularDualPlural
Nominativeupasvāvān upasvāvantau upasvāvantaḥ
Vocativeupasvāvan upasvāvantau upasvāvantaḥ
Accusativeupasvāvantam upasvāvantau upasvāvataḥ
Instrumentalupasvāvatā upasvāvadbhyām upasvāvadbhiḥ
Dativeupasvāvate upasvāvadbhyām upasvāvadbhyaḥ
Ablativeupasvāvataḥ upasvāvadbhyām upasvāvadbhyaḥ
Genitiveupasvāvataḥ upasvāvatoḥ upasvāvatām
Locativeupasvāvati upasvāvatoḥ upasvāvatsu

Compound upasvāvat -

Adverb -upasvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria