Declension table of upasvāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasvāvān | upasvāvantau | upasvāvantaḥ |
Vocative | upasvāvan | upasvāvantau | upasvāvantaḥ |
Accusative | upasvāvantam | upasvāvantau | upasvāvataḥ |
Instrumental | upasvāvatā | upasvāvadbhyām | upasvāvadbhiḥ |
Dative | upasvāvate | upasvāvadbhyām | upasvāvadbhyaḥ |
Ablative | upasvāvataḥ | upasvāvadbhyām | upasvāvadbhyaḥ |
Genitive | upasvāvataḥ | upasvāvatoḥ | upasvāvatām |
Locative | upasvāvati | upasvāvatoḥ | upasvāvatsu |