Declension table of ?upasūcita

Deva

NeuterSingularDualPlural
Nominativeupasūcitam upasūcite upasūcitāni
Vocativeupasūcita upasūcite upasūcitāni
Accusativeupasūcitam upasūcite upasūcitāni
Instrumentalupasūcitena upasūcitābhyām upasūcitaiḥ
Dativeupasūcitāya upasūcitābhyām upasūcitebhyaḥ
Ablativeupasūcitāt upasūcitābhyām upasūcitebhyaḥ
Genitiveupasūcitasya upasūcitayoḥ upasūcitānām
Locativeupasūcite upasūcitayoḥ upasūciteṣu

Compound upasūcita -

Adverb -upasūcitam -upasūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria