Declension table of ?upasūcita

Deva

MasculineSingularDualPlural
Nominativeupasūcitaḥ upasūcitau upasūcitāḥ
Vocativeupasūcita upasūcitau upasūcitāḥ
Accusativeupasūcitam upasūcitau upasūcitān
Instrumentalupasūcitena upasūcitābhyām upasūcitaiḥ upasūcitebhiḥ
Dativeupasūcitāya upasūcitābhyām upasūcitebhyaḥ
Ablativeupasūcitāt upasūcitābhyām upasūcitebhyaḥ
Genitiveupasūcitasya upasūcitayoḥ upasūcitānām
Locativeupasūcite upasūcitayoḥ upasūciteṣu

Compound upasūcita -

Adverb -upasūcitam -upasūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria