Declension table of ?upasūcaka

Deva

NeuterSingularDualPlural
Nominativeupasūcakam upasūcake upasūcakāni
Vocativeupasūcaka upasūcake upasūcakāni
Accusativeupasūcakam upasūcake upasūcakāni
Instrumentalupasūcakena upasūcakābhyām upasūcakaiḥ
Dativeupasūcakāya upasūcakābhyām upasūcakebhyaḥ
Ablativeupasūcakāt upasūcakābhyām upasūcakebhyaḥ
Genitiveupasūcakasya upasūcakayoḥ upasūcakānām
Locativeupasūcake upasūcakayoḥ upasūcakeṣu

Compound upasūcaka -

Adverb -upasūcakam -upasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria