Declension table of upasunda

Deva

MasculineSingularDualPlural
Nominativeupasundaḥ upasundau upasundāḥ
Vocativeupasunda upasundau upasundāḥ
Accusativeupasundam upasundau upasundān
Instrumentalupasundena upasundābhyām upasundaiḥ upasundebhiḥ
Dativeupasundāya upasundābhyām upasundebhyaḥ
Ablativeupasundāt upasundābhyām upasundebhyaḥ
Genitiveupasundasya upasundayoḥ upasundānām
Locativeupasunde upasundayoḥ upasundeṣu

Compound upasunda -

Adverb -upasundam -upasundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria