Declension table of ?upastutya

Deva

NeuterSingularDualPlural
Nominativeupastutyam upastutye upastutyāni
Vocativeupastutya upastutye upastutyāni
Accusativeupastutyam upastutye upastutyāni
Instrumentalupastutyena upastutyābhyām upastutyaiḥ
Dativeupastutyāya upastutyābhyām upastutyebhyaḥ
Ablativeupastutyāt upastutyābhyām upastutyebhyaḥ
Genitiveupastutyasya upastutyayoḥ upastutyānām
Locativeupastutye upastutyayoḥ upastutyeṣu

Compound upastutya -

Adverb -upastutyam -upastutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria