Declension table of ?upastuti

Deva

FeminineSingularDualPlural
Nominativeupastutiḥ upastutī upastutayaḥ
Vocativeupastute upastutī upastutayaḥ
Accusativeupastutim upastutī upastutīḥ
Instrumentalupastutyā upastutibhyām upastutibhiḥ
Dativeupastutyai upastutaye upastutibhyām upastutibhyaḥ
Ablativeupastutyāḥ upastuteḥ upastutibhyām upastutibhyaḥ
Genitiveupastutyāḥ upastuteḥ upastutyoḥ upastutīnām
Locativeupastutyām upastutau upastutyoḥ upastutiṣu

Compound upastuti -

Adverb -upastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria