Declension table of ?upastuta

Deva

NeuterSingularDualPlural
Nominativeupastutam upastute upastutāni
Vocativeupastuta upastute upastutāni
Accusativeupastutam upastute upastutāni
Instrumentalupastutena upastutābhyām upastutaiḥ
Dativeupastutāya upastutābhyām upastutebhyaḥ
Ablativeupastutāt upastutābhyām upastutebhyaḥ
Genitiveupastutasya upastutayoḥ upastutānām
Locativeupastute upastutayoḥ upastuteṣu

Compound upastuta -

Adverb -upastutam -upastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria