Declension table of ?upastuta

Deva

MasculineSingularDualPlural
Nominativeupastutaḥ upastutau upastutāḥ
Vocativeupastuta upastutau upastutāḥ
Accusativeupastutam upastutau upastutān
Instrumentalupastutena upastutābhyām upastutaiḥ upastutebhiḥ
Dativeupastutāya upastutābhyām upastutebhyaḥ
Ablativeupastutāt upastutābhyām upastutebhyaḥ
Genitiveupastutasya upastutayoḥ upastutānām
Locativeupastute upastutayoḥ upastuteṣu

Compound upastuta -

Adverb -upastutam -upastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria