Declension table of ?upasthitasamprahāra

Deva

MasculineSingularDualPlural
Nominativeupasthitasamprahāraḥ upasthitasamprahārau upasthitasamprahārāḥ
Vocativeupasthitasamprahāra upasthitasamprahārau upasthitasamprahārāḥ
Accusativeupasthitasamprahāram upasthitasamprahārau upasthitasamprahārān
Instrumentalupasthitasamprahāreṇa upasthitasamprahārābhyām upasthitasamprahāraiḥ upasthitasamprahārebhiḥ
Dativeupasthitasamprahārāya upasthitasamprahārābhyām upasthitasamprahārebhyaḥ
Ablativeupasthitasamprahārāt upasthitasamprahārābhyām upasthitasamprahārebhyaḥ
Genitiveupasthitasamprahārasya upasthitasamprahārayoḥ upasthitasamprahārāṇām
Locativeupasthitasamprahāre upasthitasamprahārayoḥ upasthitasamprahāreṣu

Compound upasthitasamprahāra -

Adverb -upasthitasamprahāram -upasthitasamprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria