Declension table of ?upasthitā

Deva

FeminineSingularDualPlural
Nominativeupasthitā upasthite upasthitāḥ
Vocativeupasthite upasthite upasthitāḥ
Accusativeupasthitām upasthite upasthitāḥ
Instrumentalupasthitayā upasthitābhyām upasthitābhiḥ
Dativeupasthitāyai upasthitābhyām upasthitābhyaḥ
Ablativeupasthitāyāḥ upasthitābhyām upasthitābhyaḥ
Genitiveupasthitāyāḥ upasthitayoḥ upasthitānām
Locativeupasthitāyām upasthitayoḥ upasthitāsu

Adverb -upasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria