Declension table of ?upasthasad

Deva

MasculineSingularDualPlural
Nominativeupasthasat upasthasadau upasthasadaḥ
Vocativeupasthasat upasthasadau upasthasadaḥ
Accusativeupasthasadam upasthasadau upasthasadaḥ
Instrumentalupasthasadā upasthasadbhyām upasthasadbhiḥ
Dativeupasthasade upasthasadbhyām upasthasadbhyaḥ
Ablativeupasthasadaḥ upasthasadbhyām upasthasadbhyaḥ
Genitiveupasthasadaḥ upasthasadoḥ upasthasadām
Locativeupasthasadi upasthasadoḥ upasthasatsu

Compound upasthasat -

Adverb -upasthasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria