Declension table of ?upasthakṛtā

Deva

FeminineSingularDualPlural
Nominativeupasthakṛtā upasthakṛte upasthakṛtāḥ
Vocativeupasthakṛte upasthakṛte upasthakṛtāḥ
Accusativeupasthakṛtām upasthakṛte upasthakṛtāḥ
Instrumentalupasthakṛtayā upasthakṛtābhyām upasthakṛtābhiḥ
Dativeupasthakṛtāyai upasthakṛtābhyām upasthakṛtābhyaḥ
Ablativeupasthakṛtāyāḥ upasthakṛtābhyām upasthakṛtābhyaḥ
Genitiveupasthakṛtāyāḥ upasthakṛtayoḥ upasthakṛtānām
Locativeupasthakṛtāyām upasthakṛtayoḥ upasthakṛtāsu

Adverb -upasthakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria