Declension table of ?upasthakṛta

Deva

NeuterSingularDualPlural
Nominativeupasthakṛtam upasthakṛte upasthakṛtāni
Vocativeupasthakṛta upasthakṛte upasthakṛtāni
Accusativeupasthakṛtam upasthakṛte upasthakṛtāni
Instrumentalupasthakṛtena upasthakṛtābhyām upasthakṛtaiḥ
Dativeupasthakṛtāya upasthakṛtābhyām upasthakṛtebhyaḥ
Ablativeupasthakṛtāt upasthakṛtābhyām upasthakṛtebhyaḥ
Genitiveupasthakṛtasya upasthakṛtayoḥ upasthakṛtānām
Locativeupasthakṛte upasthakṛtayoḥ upasthakṛteṣu

Compound upasthakṛta -

Adverb -upasthakṛtam -upasthakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria