Declension table of ?upasthāyukā

Deva

FeminineSingularDualPlural
Nominativeupasthāyukā upasthāyuke upasthāyukāḥ
Vocativeupasthāyuke upasthāyuke upasthāyukāḥ
Accusativeupasthāyukām upasthāyuke upasthāyukāḥ
Instrumentalupasthāyukayā upasthāyukābhyām upasthāyukābhiḥ
Dativeupasthāyukāyai upasthāyukābhyām upasthāyukābhyaḥ
Ablativeupasthāyukāyāḥ upasthāyukābhyām upasthāyukābhyaḥ
Genitiveupasthāyukāyāḥ upasthāyukayoḥ upasthāyukānām
Locativeupasthāyukāyām upasthāyukayoḥ upasthāyukāsu

Adverb -upasthāyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria