Declension table of ?upasthāyuka

Deva

NeuterSingularDualPlural
Nominativeupasthāyukam upasthāyuke upasthāyukāni
Vocativeupasthāyuka upasthāyuke upasthāyukāni
Accusativeupasthāyukam upasthāyuke upasthāyukāni
Instrumentalupasthāyukena upasthāyukābhyām upasthāyukaiḥ
Dativeupasthāyukāya upasthāyukābhyām upasthāyukebhyaḥ
Ablativeupasthāyukāt upasthāyukābhyām upasthāyukebhyaḥ
Genitiveupasthāyukasya upasthāyukayoḥ upasthāyukānām
Locativeupasthāyuke upasthāyukayoḥ upasthāyukeṣu

Compound upasthāyuka -

Adverb -upasthāyukam -upasthāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria