Declension table of upasthāyukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāyukaḥ | upasthāyukau | upasthāyukāḥ |
Vocative | upasthāyuka | upasthāyukau | upasthāyukāḥ |
Accusative | upasthāyukam | upasthāyukau | upasthāyukān |
Instrumental | upasthāyukena | upasthāyukābhyām | upasthāyukaiḥ |
Dative | upasthāyukāya | upasthāyukābhyām | upasthāyukebhyaḥ |
Ablative | upasthāyukāt | upasthāyukābhyām | upasthāyukebhyaḥ |
Genitive | upasthāyukasya | upasthāyukayoḥ | upasthāyukānām |
Locative | upasthāyuke | upasthāyukayoḥ | upasthāyukeṣu |