Declension table of ?upasthāyuka

Deva

MasculineSingularDualPlural
Nominativeupasthāyukaḥ upasthāyukau upasthāyukāḥ
Vocativeupasthāyuka upasthāyukau upasthāyukāḥ
Accusativeupasthāyukam upasthāyukau upasthāyukān
Instrumentalupasthāyukena upasthāyukābhyām upasthāyukaiḥ upasthāyukebhiḥ
Dativeupasthāyukāya upasthāyukābhyām upasthāyukebhyaḥ
Ablativeupasthāyukāt upasthāyukābhyām upasthāyukebhyaḥ
Genitiveupasthāyukasya upasthāyukayoḥ upasthāyukānām
Locativeupasthāyuke upasthāyukayoḥ upasthāyukeṣu

Compound upasthāyuka -

Adverb -upasthāyukam -upasthāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria