Declension table of ?upasthāyika

Deva

MasculineSingularDualPlural
Nominativeupasthāyikaḥ upasthāyikau upasthāyikāḥ
Vocativeupasthāyika upasthāyikau upasthāyikāḥ
Accusativeupasthāyikam upasthāyikau upasthāyikān
Instrumentalupasthāyikena upasthāyikābhyām upasthāyikaiḥ upasthāyikebhiḥ
Dativeupasthāyikāya upasthāyikābhyām upasthāyikebhyaḥ
Ablativeupasthāyikāt upasthāyikābhyām upasthāyikebhyaḥ
Genitiveupasthāyikasya upasthāyikayoḥ upasthāyikānām
Locativeupasthāyike upasthāyikayoḥ upasthāyikeṣu

Compound upasthāyika -

Adverb -upasthāyikam -upasthāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria