Declension table of ?upasthāyaka

Deva

MasculineSingularDualPlural
Nominativeupasthāyakaḥ upasthāyakau upasthāyakāḥ
Vocativeupasthāyaka upasthāyakau upasthāyakāḥ
Accusativeupasthāyakam upasthāyakau upasthāyakān
Instrumentalupasthāyakena upasthāyakābhyām upasthāyakaiḥ upasthāyakebhiḥ
Dativeupasthāyakāya upasthāyakābhyām upasthāyakebhyaḥ
Ablativeupasthāyakāt upasthāyakābhyām upasthāyakebhyaḥ
Genitiveupasthāyakasya upasthāyakayoḥ upasthāyakānām
Locativeupasthāyake upasthāyakayoḥ upasthāyakeṣu

Compound upasthāyaka -

Adverb -upasthāyakam -upasthāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria