Declension table of ?upasthāvan

Deva

MasculineSingularDualPlural
Nominativeupasthāvā upasthāvānau upasthāvānaḥ
Vocativeupasthāvan upasthāvānau upasthāvānaḥ
Accusativeupasthāvānam upasthāvānau upasthāvnaḥ
Instrumentalupasthāvnā upasthāvabhyām upasthāvabhiḥ
Dativeupasthāvne upasthāvabhyām upasthāvabhyaḥ
Ablativeupasthāvnaḥ upasthāvabhyām upasthāvabhyaḥ
Genitiveupasthāvnaḥ upasthāvnoḥ upasthāvnām
Locativeupasthāvni upasthāvani upasthāvnoḥ upasthāvasu

Compound upasthāva -

Adverb -upasthāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria