Declension table of upasthāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāvā | upasthāvānau | upasthāvānaḥ |
Vocative | upasthāvan | upasthāvānau | upasthāvānaḥ |
Accusative | upasthāvānam | upasthāvānau | upasthāvnaḥ |
Instrumental | upasthāvnā | upasthāvabhyām | upasthāvabhiḥ |
Dative | upasthāvne | upasthāvabhyām | upasthāvabhyaḥ |
Ablative | upasthāvnaḥ | upasthāvabhyām | upasthāvabhyaḥ |
Genitive | upasthāvnaḥ | upasthāvnoḥ | upasthāvnām |
Locative | upasthāvni upasthāvani | upasthāvnoḥ | upasthāvasu |