Declension table of ?upasthātavya

Deva

NeuterSingularDualPlural
Nominativeupasthātavyam upasthātavye upasthātavyāni
Vocativeupasthātavya upasthātavye upasthātavyāni
Accusativeupasthātavyam upasthātavye upasthātavyāni
Instrumentalupasthātavyena upasthātavyābhyām upasthātavyaiḥ
Dativeupasthātavyāya upasthātavyābhyām upasthātavyebhyaḥ
Ablativeupasthātavyāt upasthātavyābhyām upasthātavyebhyaḥ
Genitiveupasthātavyasya upasthātavyayoḥ upasthātavyānām
Locativeupasthātavye upasthātavyayoḥ upasthātavyeṣu

Compound upasthātavya -

Adverb -upasthātavyam -upasthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria