Declension table of ?upasthātṛ

Deva

MasculineSingularDualPlural
Nominativeupasthātā upasthātārau upasthātāraḥ
Vocativeupasthātaḥ upasthātārau upasthātāraḥ
Accusativeupasthātāram upasthātārau upasthātṝn
Instrumentalupasthātrā upasthātṛbhyām upasthātṛbhiḥ
Dativeupasthātre upasthātṛbhyām upasthātṛbhyaḥ
Ablativeupasthātuḥ upasthātṛbhyām upasthātṛbhyaḥ
Genitiveupasthātuḥ upasthātroḥ upasthātṝṇām
Locativeupasthātari upasthātroḥ upasthātṛṣu

Compound upasthātṛ -

Adverb -upasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria