Declension table of ?upasthāpya

Deva

MasculineSingularDualPlural
Nominativeupasthāpyaḥ upasthāpyau upasthāpyāḥ
Vocativeupasthāpya upasthāpyau upasthāpyāḥ
Accusativeupasthāpyam upasthāpyau upasthāpyān
Instrumentalupasthāpyena upasthāpyābhyām upasthāpyaiḥ upasthāpyebhiḥ
Dativeupasthāpyāya upasthāpyābhyām upasthāpyebhyaḥ
Ablativeupasthāpyāt upasthāpyābhyām upasthāpyebhyaḥ
Genitiveupasthāpyasya upasthāpyayoḥ upasthāpyānām
Locativeupasthāpye upasthāpyayoḥ upasthāpyeṣu

Compound upasthāpya -

Adverb -upasthāpyam -upasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria