Declension table of ?upasthāpayitavyā

Deva

FeminineSingularDualPlural
Nominativeupasthāpayitavyā upasthāpayitavye upasthāpayitavyāḥ
Vocativeupasthāpayitavye upasthāpayitavye upasthāpayitavyāḥ
Accusativeupasthāpayitavyām upasthāpayitavye upasthāpayitavyāḥ
Instrumentalupasthāpayitavyayā upasthāpayitavyābhyām upasthāpayitavyābhiḥ
Dativeupasthāpayitavyāyai upasthāpayitavyābhyām upasthāpayitavyābhyaḥ
Ablativeupasthāpayitavyāyāḥ upasthāpayitavyābhyām upasthāpayitavyābhyaḥ
Genitiveupasthāpayitavyāyāḥ upasthāpayitavyayoḥ upasthāpayitavyānām
Locativeupasthāpayitavyāyām upasthāpayitavyayoḥ upasthāpayitavyāsu

Adverb -upasthāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria