Declension table of ?upasthāpayitavya

Deva

NeuterSingularDualPlural
Nominativeupasthāpayitavyam upasthāpayitavye upasthāpayitavyāni
Vocativeupasthāpayitavya upasthāpayitavye upasthāpayitavyāni
Accusativeupasthāpayitavyam upasthāpayitavye upasthāpayitavyāni
Instrumentalupasthāpayitavyena upasthāpayitavyābhyām upasthāpayitavyaiḥ
Dativeupasthāpayitavyāya upasthāpayitavyābhyām upasthāpayitavyebhyaḥ
Ablativeupasthāpayitavyāt upasthāpayitavyābhyām upasthāpayitavyebhyaḥ
Genitiveupasthāpayitavyasya upasthāpayitavyayoḥ upasthāpayitavyānām
Locativeupasthāpayitavye upasthāpayitavyayoḥ upasthāpayitavyeṣu

Compound upasthāpayitavya -

Adverb -upasthāpayitavyam -upasthāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria