Declension table of ?upasthāpayitavya

Deva

MasculineSingularDualPlural
Nominativeupasthāpayitavyaḥ upasthāpayitavyau upasthāpayitavyāḥ
Vocativeupasthāpayitavya upasthāpayitavyau upasthāpayitavyāḥ
Accusativeupasthāpayitavyam upasthāpayitavyau upasthāpayitavyān
Instrumentalupasthāpayitavyena upasthāpayitavyābhyām upasthāpayitavyaiḥ upasthāpayitavyebhiḥ
Dativeupasthāpayitavyāya upasthāpayitavyābhyām upasthāpayitavyebhyaḥ
Ablativeupasthāpayitavyāt upasthāpayitavyābhyām upasthāpayitavyebhyaḥ
Genitiveupasthāpayitavyasya upasthāpayitavyayoḥ upasthāpayitavyānām
Locativeupasthāpayitavye upasthāpayitavyayoḥ upasthāpayitavyeṣu

Compound upasthāpayitavya -

Adverb -upasthāpayitavyam -upasthāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria