Declension table of upasthāpana

Deva

NeuterSingularDualPlural
Nominativeupasthāpanam upasthāpane upasthāpanāni
Vocativeupasthāpana upasthāpane upasthāpanāni
Accusativeupasthāpanam upasthāpane upasthāpanāni
Instrumentalupasthāpanena upasthāpanābhyām upasthāpanaiḥ
Dativeupasthāpanāya upasthāpanābhyām upasthāpanebhyaḥ
Ablativeupasthāpanāt upasthāpanābhyām upasthāpanebhyaḥ
Genitiveupasthāpanasya upasthāpanayoḥ upasthāpanānām
Locativeupasthāpane upasthāpanayoḥ upasthāpaneṣu

Compound upasthāpana -

Adverb -upasthāpanam -upasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria