Declension table of ?upasthāpakā

Deva

FeminineSingularDualPlural
Nominativeupasthāpakā upasthāpake upasthāpakāḥ
Vocativeupasthāpake upasthāpake upasthāpakāḥ
Accusativeupasthāpakām upasthāpake upasthāpakāḥ
Instrumentalupasthāpakayā upasthāpakābhyām upasthāpakābhiḥ
Dativeupasthāpakāyai upasthāpakābhyām upasthāpakābhyaḥ
Ablativeupasthāpakāyāḥ upasthāpakābhyām upasthāpakābhyaḥ
Genitiveupasthāpakāyāḥ upasthāpakayoḥ upasthāpakānām
Locativeupasthāpakāyām upasthāpakayoḥ upasthāpakāsu

Adverb -upasthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria