Declension table of upasthāpaka

Deva

NeuterSingularDualPlural
Nominativeupasthāpakam upasthāpake upasthāpakāni
Vocativeupasthāpaka upasthāpake upasthāpakāni
Accusativeupasthāpakam upasthāpake upasthāpakāni
Instrumentalupasthāpakena upasthāpakābhyām upasthāpakaiḥ
Dativeupasthāpakāya upasthāpakābhyām upasthāpakebhyaḥ
Ablativeupasthāpakāt upasthāpakābhyām upasthāpakebhyaḥ
Genitiveupasthāpakasya upasthāpakayoḥ upasthāpakānām
Locativeupasthāpake upasthāpakayoḥ upasthāpakeṣu

Compound upasthāpaka -

Adverb -upasthāpakam -upasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria