Declension table of upasthānīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthānīyam | upasthānīye | upasthānīyāni |
Vocative | upasthānīya | upasthānīye | upasthānīyāni |
Accusative | upasthānīyam | upasthānīye | upasthānīyāni |
Instrumental | upasthānīyena | upasthānīyābhyām | upasthānīyaiḥ |
Dative | upasthānīyāya | upasthānīyābhyām | upasthānīyebhyaḥ |
Ablative | upasthānīyāt | upasthānīyābhyām | upasthānīyebhyaḥ |
Genitive | upasthānīyasya | upasthānīyayoḥ | upasthānīyānām |
Locative | upasthānīye | upasthānīyayoḥ | upasthānīyeṣu |