Declension table of ?upasthānīya

Deva

MasculineSingularDualPlural
Nominativeupasthānīyaḥ upasthānīyau upasthānīyāḥ
Vocativeupasthānīya upasthānīyau upasthānīyāḥ
Accusativeupasthānīyam upasthānīyau upasthānīyān
Instrumentalupasthānīyena upasthānīyābhyām upasthānīyaiḥ upasthānīyebhiḥ
Dativeupasthānīyāya upasthānīyābhyām upasthānīyebhyaḥ
Ablativeupasthānīyāt upasthānīyābhyām upasthānīyebhyaḥ
Genitiveupasthānīyasya upasthānīyayoḥ upasthānīyānām
Locativeupasthānīye upasthānīyayoḥ upasthānīyeṣu

Compound upasthānīya -

Adverb -upasthānīyam -upasthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria