Declension table of ?upasthānaśālā

Deva

FeminineSingularDualPlural
Nominativeupasthānaśālā upasthānaśāle upasthānaśālāḥ
Vocativeupasthānaśāle upasthānaśāle upasthānaśālāḥ
Accusativeupasthānaśālām upasthānaśāle upasthānaśālāḥ
Instrumentalupasthānaśālayā upasthānaśālābhyām upasthānaśālābhiḥ
Dativeupasthānaśālāyai upasthānaśālābhyām upasthānaśālābhyaḥ
Ablativeupasthānaśālāyāḥ upasthānaśālābhyām upasthānaśālābhyaḥ
Genitiveupasthānaśālāyāḥ upasthānaśālayoḥ upasthānaśālānām
Locativeupasthānaśālāyām upasthānaśālayoḥ upasthānaśālāsu

Adverb -upasthānaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria