Declension table of ?upasthānasāhasrī

Deva

FeminineSingularDualPlural
Nominativeupasthānasāhasrī upasthānasāhasryau upasthānasāhasryaḥ
Vocativeupasthānasāhasri upasthānasāhasryau upasthānasāhasryaḥ
Accusativeupasthānasāhasrīm upasthānasāhasryau upasthānasāhasrīḥ
Instrumentalupasthānasāhasryā upasthānasāhasrībhyām upasthānasāhasrībhiḥ
Dativeupasthānasāhasryai upasthānasāhasrībhyām upasthānasāhasrībhyaḥ
Ablativeupasthānasāhasryāḥ upasthānasāhasrībhyām upasthānasāhasrībhyaḥ
Genitiveupasthānasāhasryāḥ upasthānasāhasryoḥ upasthānasāhasrīṇām
Locativeupasthānasāhasryām upasthānasāhasryoḥ upasthānasāhasrīṣu

Compound upasthānasāhasri - upasthānasāhasrī -

Adverb -upasthānasāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria