Declension table of ?upasthānagṛha

Deva

NeuterSingularDualPlural
Nominativeupasthānagṛham upasthānagṛhe upasthānagṛhāṇi
Vocativeupasthānagṛha upasthānagṛhe upasthānagṛhāṇi
Accusativeupasthānagṛham upasthānagṛhe upasthānagṛhāṇi
Instrumentalupasthānagṛheṇa upasthānagṛhābhyām upasthānagṛhaiḥ
Dativeupasthānagṛhāya upasthānagṛhābhyām upasthānagṛhebhyaḥ
Ablativeupasthānagṛhāt upasthānagṛhābhyām upasthānagṛhebhyaḥ
Genitiveupasthānagṛhasya upasthānagṛhayoḥ upasthānagṛhāṇām
Locativeupasthānagṛhe upasthānagṛhayoḥ upasthānagṛheṣu

Compound upasthānagṛha -

Adverb -upasthānagṛham -upasthānagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria