Declension table of upasthānagṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthānagṛham | upasthānagṛhe | upasthānagṛhāṇi |
Vocative | upasthānagṛha | upasthānagṛhe | upasthānagṛhāṇi |
Accusative | upasthānagṛham | upasthānagṛhe | upasthānagṛhāṇi |
Instrumental | upasthānagṛheṇa | upasthānagṛhābhyām | upasthānagṛhaiḥ |
Dative | upasthānagṛhāya | upasthānagṛhābhyām | upasthānagṛhebhyaḥ |
Ablative | upasthānagṛhāt | upasthānagṛhābhyām | upasthānagṛhebhyaḥ |
Genitive | upasthānagṛhasya | upasthānagṛhayoḥ | upasthānagṛhāṇām |
Locative | upasthānagṛhe | upasthānagṛhayoḥ | upasthānagṛheṣu |