Declension table of upastava

Deva

MasculineSingularDualPlural
Nominativeupastavaḥ upastavau upastavāḥ
Vocativeupastava upastavau upastavāḥ
Accusativeupastavam upastavau upastavān
Instrumentalupastavena upastavābhyām upastavaiḥ
Dativeupastavāya upastavābhyām upastavebhyaḥ
Ablativeupastavāt upastavābhyām upastavebhyaḥ
Genitiveupastavasya upastavayoḥ upastavānām
Locativeupastave upastavayoḥ upastaveṣu

Compound upastava -

Adverb -upastavam -upastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria