Declension table of ?upastabdha

Deva

NeuterSingularDualPlural
Nominativeupastabdham upastabdhe upastabdhāni
Vocativeupastabdha upastabdhe upastabdhāni
Accusativeupastabdham upastabdhe upastabdhāni
Instrumentalupastabdhena upastabdhābhyām upastabdhaiḥ
Dativeupastabdhāya upastabdhābhyām upastabdhebhyaḥ
Ablativeupastabdhāt upastabdhābhyām upastabdhebhyaḥ
Genitiveupastabdhasya upastabdhayoḥ upastabdhānām
Locativeupastabdhe upastabdhayoḥ upastabdheṣu

Compound upastabdha -

Adverb -upastabdham -upastabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria