Declension table of ?upaspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeupaspṛṣṭaḥ upaspṛṣṭau upaspṛṣṭāḥ
Vocativeupaspṛṣṭa upaspṛṣṭau upaspṛṣṭāḥ
Accusativeupaspṛṣṭam upaspṛṣṭau upaspṛṣṭān
Instrumentalupaspṛṣṭena upaspṛṣṭābhyām upaspṛṣṭaiḥ upaspṛṣṭebhiḥ
Dativeupaspṛṣṭāya upaspṛṣṭābhyām upaspṛṣṭebhyaḥ
Ablativeupaspṛṣṭāt upaspṛṣṭābhyām upaspṛṣṭebhyaḥ
Genitiveupaspṛṣṭasya upaspṛṣṭayoḥ upaspṛṣṭānām
Locativeupaspṛṣṭe upaspṛṣṭayoḥ upaspṛṣṭeṣu

Compound upaspṛṣṭa -

Adverb -upaspṛṣṭam -upaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria