Declension table of ?upasiddha

Deva

MasculineSingularDualPlural
Nominativeupasiddhaḥ upasiddhau upasiddhāḥ
Vocativeupasiddha upasiddhau upasiddhāḥ
Accusativeupasiddham upasiddhau upasiddhān
Instrumentalupasiddhena upasiddhābhyām upasiddhaiḥ upasiddhebhiḥ
Dativeupasiddhāya upasiddhābhyām upasiddhebhyaḥ
Ablativeupasiddhāt upasiddhābhyām upasiddhebhyaḥ
Genitiveupasiddhasya upasiddhayoḥ upasiddhānām
Locativeupasiddhe upasiddhayoḥ upasiddheṣu

Compound upasiddha -

Adverb -upasiddham -upasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria