Declension table of ?upasevaka

Deva

MasculineSingularDualPlural
Nominativeupasevakaḥ upasevakau upasevakāḥ
Vocativeupasevaka upasevakau upasevakāḥ
Accusativeupasevakam upasevakau upasevakān
Instrumentalupasevakena upasevakābhyām upasevakaiḥ upasevakebhiḥ
Dativeupasevakāya upasevakābhyām upasevakebhyaḥ
Ablativeupasevakāt upasevakābhyām upasevakebhyaḥ
Genitiveupasevakasya upasevakayoḥ upasevakānām
Locativeupasevake upasevakayoḥ upasevakeṣu

Compound upasevaka -

Adverb -upasevakam -upasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria