Declension table of upasartavya

Deva

MasculineSingularDualPlural
Nominativeupasartavyaḥ upasartavyau upasartavyāḥ
Vocativeupasartavya upasartavyau upasartavyāḥ
Accusativeupasartavyam upasartavyau upasartavyān
Instrumentalupasartavyena upasartavyābhyām upasartavyaiḥ
Dativeupasartavyāya upasartavyābhyām upasartavyebhyaḥ
Ablativeupasartavyāt upasartavyābhyām upasartavyebhyaḥ
Genitiveupasartavyasya upasartavyayoḥ upasartavyānām
Locativeupasartavye upasartavyayoḥ upasartavyeṣu

Compound upasartavya -

Adverb -upasartavyam -upasartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria