Declension table of ?upasarjita

Deva

NeuterSingularDualPlural
Nominativeupasarjitam upasarjite upasarjitāni
Vocativeupasarjita upasarjite upasarjitāni
Accusativeupasarjitam upasarjite upasarjitāni
Instrumentalupasarjitena upasarjitābhyām upasarjitaiḥ
Dativeupasarjitāya upasarjitābhyām upasarjitebhyaḥ
Ablativeupasarjitāt upasarjitābhyām upasarjitebhyaḥ
Genitiveupasarjitasya upasarjitayoḥ upasarjitānām
Locativeupasarjite upasarjitayoḥ upasarjiteṣu

Compound upasarjita -

Adverb -upasarjitam -upasarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria