Declension table of upasarjitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasarjitam | upasarjite | upasarjitāni |
Vocative | upasarjita | upasarjite | upasarjitāni |
Accusative | upasarjitam | upasarjite | upasarjitāni |
Instrumental | upasarjitena | upasarjitābhyām | upasarjitaiḥ |
Dative | upasarjitāya | upasarjitābhyām | upasarjitebhyaḥ |
Ablative | upasarjitāt | upasarjitābhyām | upasarjitebhyaḥ |
Genitive | upasarjitasya | upasarjitayoḥ | upasarjitānām |
Locative | upasarjite | upasarjitayoḥ | upasarjiteṣu |