Declension table of ?upasargavāda

Deva

MasculineSingularDualPlural
Nominativeupasargavādaḥ upasargavādau upasargavādāḥ
Vocativeupasargavāda upasargavādau upasargavādāḥ
Accusativeupasargavādam upasargavādau upasargavādān
Instrumentalupasargavādena upasargavādābhyām upasargavādaiḥ upasargavādebhiḥ
Dativeupasargavādāya upasargavādābhyām upasargavādebhyaḥ
Ablativeupasargavādāt upasargavādābhyām upasargavādebhyaḥ
Genitiveupasargavādasya upasargavādayoḥ upasargavādānām
Locativeupasargavāde upasargavādayoḥ upasargavādeṣu

Compound upasargavāda -

Adverb -upasargavādam -upasargavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria