Declension table of ?upasamāhita

Deva

NeuterSingularDualPlural
Nominativeupasamāhitam upasamāhite upasamāhitāni
Vocativeupasamāhita upasamāhite upasamāhitāni
Accusativeupasamāhitam upasamāhite upasamāhitāni
Instrumentalupasamāhitena upasamāhitābhyām upasamāhitaiḥ
Dativeupasamāhitāya upasamāhitābhyām upasamāhitebhyaḥ
Ablativeupasamāhitāt upasamāhitābhyām upasamāhitebhyaḥ
Genitiveupasamāhitasya upasamāhitayoḥ upasamāhitānām
Locativeupasamāhite upasamāhitayoḥ upasamāhiteṣu

Compound upasamāhita -

Adverb -upasamāhitam -upasamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria